- गदः _gadḥ
- गदः [गद्-अच्]1 Speaking, speech.-2 A sentence.-3 Disease, sickness; असाध्यः कुरुते कोपं प्राप्ते काले गदो यथा Śi. 2.84; जनपदे न गदः पदमादधौ R.9.4;17.81.-4 Thunder.-5 The younger brother of Krisna.-6 N. of Kubera.-7 A weapon. ... गदो$स्त्रियाम् । आयुधे धनदे रोगे पुंसि कृष्णा- नुजे$पि च Nm.-दम् A kind of poison.-Comp. -अगदौ (du.) the two Aṣvins, physicians of gods.-अग्रजः an epithet of Krisna; जगादाग्रे गदाग्रजम् । Śi.2.69; यावद्- गदाग्रजकथासु रतिं न कुर्यात् । Bhāg.-अग्रणीः the chief of all diseases. i. e. consumption.-अम्बरः a cloud.-अरातिः a drug, medicament.-गदम् indistinct utterance.
Sanskrit-English dictionary. 2013.